A 962-5 Lalitabhairavakavaca
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 962/5
Title: Lalitabhairavakavaca
Dimensions: 21 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/228
Remarks:
Reel No. A 962-5 Inventory No. 27099
Title Lalitabhairavakavaca
Remarks ascribed to the Rudrayāmala
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 21.0 x 9.0 cm
Folios 4
Lines per Folio 5
Foliation figures on the verso; in the upper left-hand margin under the abbreviation la. bhai. and in the lower right-hand margin under the word rāma
Place of Deposit NAK
Accession No. 6/228
Manuscript Features
Excerpts
Beginning
śrīlalitabhairavāya namaḥ || ||
pārvvaty uvāca || ||
bhagavan devadeveśa sṛṣṭisthitivināśakṛt ||
kathitam bhavatā samyak sundaryāḥ paramottamam || 1 ||
pūjāvidhiṃ tathāṅgāni tathā kāmyakriyāṇi ca ||
idānīṃ śrotum icchāmi laleteśasya śaṅkara || 2 || (fol. 1v1–4)
End
sarvvasvaṃ tripurādevyāḥ sundarīsiddhidāyakam ||
adātavyam abhaktāya anyaśiṣyāya pārvvati || 20 ||
idaṃ kavacam ajñātvā sundarīm bhajate dhamaḥ ||
pade pade tasya hāniḥ kṭyabdāntaṃ na siddhyati || 21 ||
śastraghātam āvāpnoti socirān mṛttyum āpnuyāt || 22 || || (fol. 4v1–5)
Colophon
iti rudrayāmale śrīśrīśrīśrīśrīlalitabhairakavacaṃ sampūrṇam || || ||
śubham bhūyāt || || || || (fol. 4v5–6)
Microfilm Details
Reel No. A 962/5
Date of Filming 14-11-1984
Exposures 6
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 08-04-2009
Bibliography