A 962-5 Lalitabhairavakavaca

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 962/5
Title: Lalitabhairavakavaca
Dimensions: 21 x 9 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/228
Remarks:


Reel No. A 962-5 Inventory No. 27099

Title Lalitabhairavakavaca

Remarks ascribed to the Rudrayāmala

Subject Stotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 21.0 x 9.0 cm

Folios 4

Lines per Folio 5

Foliation figures on the verso; in the upper left-hand margin under the abbreviation la. bhai. and in the lower right-hand margin under the word rāma

Place of Deposit NAK

Accession No. 6/228

Manuscript Features

Excerpts

Beginning

śrīlalitabhairavāya namaḥ ||     ||

pārvvaty uvāca ||     ||

bhagavan devadeveśa sṛṣṭisthitivināśakṛt ||

kathitam bhavatā samyak sundaryāḥ paramottamam || 1 ||

pūjāvidhiṃ tathāṅgāni tathā kāmyakriyāṇi ca ||

idānīṃ śrotum icchāmi laleteśasya śaṅkara || 2 || (fol. 1v1–4)

End

sarvvasvaṃ tripurādevyāḥ sundarīsiddhidāyakam ||

adātavyam abhaktāya anyaśiṣyāya pārvvati || 20 ||

idaṃ kavacam ajñātvā sundarīm bhajate dhamaḥ ||

pade pade tasya hāniḥ kṭyabdāntaṃ na siddhyati || 21 ||

śastraghātam āvāpnoti socirān mṛttyum āpnuyāt || 22 ||     || (fol. 4v1–5)

Colophon

iti rudrayāmale śrīśrīśrīśrīśrīlalitabhairakavacaṃ sampūrṇam ||    ||    ||

śubham bhūyāt ||    ||    ||    || (fol. 4v5–6)

Microfilm Details

Reel No. A 962/5

Date of Filming 14-11-1984

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-04-2009

Bibliography